Uncategorized

दीपकम् Class 7 Ch 9 Question Ans Deepakam Sanskrit NCERT

अन्‍नाद् भवन्ति भूतानि

वयम् अभ्यासं कुर्मः

१. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु –

(क) पुत्र्याः जिज्ञासा का? (बेटी की जिज्ञासा क्या थी?)

उत्तर: वयं मनुष्याः, प्राणिनः, कीटाः च कथं भूलोके आगताः?

(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्? (आकाश की उत्पत्ति किससे हुई?)

उत्तर: ब्रह्मणः। (ब्रह्म से)

(ग) अग्नेः कस्य उत्पत्तिः अभवत्? (अग्नि की उत्पत्ति किससे हुई?)

उत्तर: वायोः। (वायु से)

(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्? (पृथ्वी से किनकी उत्पत्ति हुई?)

उत्तर: ओषधीनां, सस्यानां, वृक्षादीनां च। (औषधियों, फसलों और वृक्षों की)

(ङ) आहारात् के उत्पन्नाः? (आहार से कौन उत्पन्न हुए?)

उत्तर: कीटाः, प्राणिनः, मनुष्याः च। (कीड़े, प्राणी और मनुष्य)

(च) माता किं किं पठितवती? (माँ ने क्या-क्या पढ़ा?)

उत्तर: आधुनिकं रसायनशास्त्रम् उपनिषद्-ग्रन्थान् च। (आधुनिक रसायनशास्त्र और उपनिषद ग्रंथ)

२. पाठं पठित्वा रिक्तस्थानेषु समुचितं पदं लिखन्तु –

क्रमसंस्कृत वाक्य (उत्तर सहित)हिन्दी अनुवाद
(क)अम्ब! मम काचिद् जिज्ञासा अस्ति।माँ! मुझे एक जिज्ञासा (जाने की इच्छा) है।
(ख)प्रथमं ब्रह्मणः आकाशस्य उत्पत्तिः अभवत्।सबसे पहले ब्रह्म से आकाश की उत्पत्ति हुई।
(ग)साक्षात् मनुष्याणाम् उत्पत्तिं वदतु।कृपया सीधे मनुष्यों की उत्पत्ति बताइए।
(घ)आहारात् कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब?माँ! आहार से कीट, प्राणी और मनुष्य उत्पन्न हुए, है न?
(ङ)अहम् आधुनिकं रसायनशास्त्रम् उपनिषद्-ग्रन्थान् च पठितवती।मैंने आधुनिक रसायनशास्त्र और उपनिषद-ग्रंथ पढ़े हैं।
(च)अस्माकं भारतस्य मौलिकं ज्ञानं तेषु एव निहितम् अस्ति।हमारा भारत का मौलिक ज्ञान उन्हीं (ग्रंथों)

३. उदाहरणानुसारं अधः प्रदत्तानां शब्दानां वचनपरिवर्तनं कुर्वन्तु

आहारआहारात्आहाराभ्याम्आहारेभ्यः
मनुष्यमनुष्यात्मनुष्याभ्याम्मनुष्येभ्यः
वृक्षवृक्षात्वृक्षाभ्याम्वृक्षेभ्यः
अग्निअग्नेःअग्निभ्याम्अग्निभ्यः
मुनिमुनेःमुनिभ्याम्मुनिभ्यः
पेटिकापेटिकायाःपेटिकाभ्याम्पेटिकाभ्यः
वाटिकावाटिकायाःवाटिकाभ्याम्वाटिकाभ्यः
मालामालायाःमालाभ्याम्मालाभ्यः
कूपीकूप्याःकूपीभ्याम्कूपीभ्यः
नदीनद्याःनद्योःनदीभ्यः
नगरीनगर्याःनगर्योःनगरीभ्यः

४. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु –

(क)माता “आपणात्” गृहम् आगच्छति।माता कुतः गृहम् आगच्छति?माता कस्मात् गृहम् आगच्छति?माँ कहाँ से घर आती है? / किस स्थान से?
(ख)राजेशः “विद्यालयात्” पुस्तकम् आनयति।राजेशः कुतः पुस्तकम् आनयति?राजेशः कस्मात् पुस्तकम् आनयति?राजेश कहाँ से/किससे पुस्तक लाता है?
(ग)विकासः “महेशात्” लेखनीं स्वीकृतवान्।विकासः कुतः लेखनीं स्वीकृतवान्?विकासः कस्मात् लेखनीं स्वीकृतवान्?विकास ने कहाँ से/किससे लेखनी ली?
(घ)माता “गृहात्” पुत्रं पश्यति।माता कुतः पुत्रं पश्यति?माता कस्मात् पुत्रं पश्यति?माँ कहाँ से/किस स्थान से पुत्र को देखती है?
(ङ)“हिमालयात्” गङ्गा प्रवहति।गङ्गा कुतः प्रवहति?गङ्गा कस्मात् प्रवहति?गंगा कहाँ से/किससे बहती है?

६. उदाहरणानुसारं कः कस्मात् विद्यां प्राप्तवान् इति पूर्णवाक्येन लिखन्तु –

(क) शुक्राचार्यःमहादेवःशुक्राचार्यः महादेवात् विद्यां प्राप्तवान्।शुक्राचार्य ने महादेव से विद्या प्राप्त की।
(ख) पद्मपादःशङ्कराचार्यःपद्मपादः शङ्कराचार्यात् विद्यां प्राप्तवान्।पद्मपाद ने शंकराचार्य से विद्या प्राप्त की।
(ग) विवेकानन्दःरामकृष्णःविवेकानन्दः रामकृष्णात् विद्यां प्राप्तवान्।विवेकानन्द ने रामकृष्ण से विद्या प्राप्त की।
(घ) रामःवसिष्ठःरामः वसिष्ठात् विद्यां प्राप्तवान्।राम ने वसिष्ठ से विद्या प्राप्त की।
(ङ) भीष्मःपरशुरामःभीष्मः परशुरामात् विद्यां प्राप्तवान्।भीष्म ने परशुराम से विद्या प्राप्त की।
(च) चन्द्रगुप्तःचाणक्यःचन्द्रगुप्तः चाणक्यात् विद्यां प्राप्तवान्।चन्द्रगुप्त ने चाणक्य से विद्या प्राप्त की।
(छ) अर्जुनःद्रोणाचार्यःअर्जुनः द्रोणाचार्यात् विद्यां प्राप्तवान्।अर्जुन ने द्रोणाचार्य से विद्या प्राप्त की।

७.अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषया / प्रान्तीयभाषया / आङ्ग्लभाषया वा अनुवादं कुर्वन्तु –

(“नीचे दिए गए वाक्यों को पढ़कर उन्हें अपनी मातृभाषा / प्रांतीय भाषा / अंग्रेज़ी भाषा में अनुवाद करें।”)

(क) राधा नगरात् आगच्छति।

  • Hindi: राधा नगर से आती है।
  • English: Radha comes from the city.

(ख) विनयः वृक्षात् पुष्पाणि चिनोति।

  • Hindi: विनय पेड़ से फूल तोड़ता है।
  • English: Vinay plucks flowers from the tree.

(ग) सन्दीपः कार्यालयात् गृहं गतवान्।

  • Hindi: संदीप दफ्तर से घर गया था।
  • English: Sandeep went home from the office.

(घ) भगिनी दूरात् वाहनं पश्यति।

  • Hindi: बहन दूर से वाहन देखती है।
  • English: The sister sees the vehicle from a distance.

(ङ) महेशः शालायाः गृहम् आगतवान्।

  • Hindi: महेश स्कूल से घर आया था।
  • English: Mahesh came home from the school.

(च) बालः कपाटिकायाः धनं स्वीकरोति।

  • Hindi: बालक अलमारी से धन लेता है।
  • English: The boy takes money from the cupboard.
a2zly.com

Recent Posts

Artificial Intelligence – Class 8 (CBSE 417) | Question–Answer Practice

Chapter 1: Artificial Intelligence – Basics and Project CycleChapter 2: Data and Problem ScopingChapter 3…

2 days ago

Artificial Intelligence – Class 8 NOTES (CBSE 417)

UNIT–1: Introduction to AI Project Cycle & AI EthicsCHAPTER 1- Artificial Intelligence: Basics and Project…

3 days ago

Blueprint / Design of Question Paper Pattern KVS Silchar Region 2025–26 – Ultimate NEP Exam Guide

A complete teacher-made guide explaining the KVS Silchar Region question paper blueprint for Session Ending…

3 days ago

English Poorvi Class 7 Rani Abbakka Question & Answers

Let us discuss Page No. 213 I. Match the words in Column 1 with their…

5 days ago

English Poorvi Class 7 My Dear Soldiers Question & Answers

Let us discuss Page No. 201 I. Complete the summary with an exact word from…

5 days ago

English Poorvi Class 7 A Homage to Our Brave Soldiers Question & Answers

Let us discuss Page No. 187 I. Complete the table given below. An example has…

5 days ago