संस्कृत Solutions Class 6 Chapter 13 Sanskrit Deepakam

सङ्ख्यागणना ननु सरला

वयम् अभ्यासं कुर्मः

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु ।

(क) कः एकः अस्ति? (कौन एक है?)

उत्तरम्: सूर्य:

(ख) कः षण्मुखदेवः अस्ति ? (कौन षण्मुख देव हैं?)

उत्तरम्: सुरसेनानी/कार्तिकेयः (कार्तिकेय)

(ग) क: त्रिनयनमूर्तिः अस्ति ? (त्रिनयन मूर्ति कौन हैं?)

उत्तरम्: शंकर: (शंकर (भगवान शिव))

(घ) का सरला अस्ति? (सरल क्या है?)

उत्तरम्: संख्या गणना (संख्याओं की गणना)

(ङ) के अतुलबला : सन्ति ? (अतुल बल वाले कौन हैं?)

उत्तरम्: अष्ट दिग्गजा: (आठ दिग्गज)

२. उदाहरणानुगुणं शब्दानां पुरतः उचितां संख्यां लिखन्तु ।

यथा- आकाशे ……..१…….. सूर्य : विभाति । (आकाश में _1_ सूर्य चमकता है।)

(१, २, ३, ४ )    (1, 2, 3, 4)

(क) मम हस्ते ……… अङ्गुलयः सन्ति ।  (मेरे हाथ में ……. उंगलियां हैं।)

(९, ५, ८, ७)    (9, 5, 8, 7)

उत्तरम्: ५ (5)

(ख) सप्ताहे ……….. वासराः भवन्ति । (सप्ताह में ……. दिन होते हैं।)

(६, १०, ७, ५)  (6, 10, 7, 5)

उत्तरम्: ७  (7)

(ग) कार्तिकेयस्य ……… मुखानि सन्ति । (कार्तिकेय के ……. चेहरे हैं।)

(१,६,१०, ३)  (1,6,10, 3)

उत्तरम्: ६ (6)

(घ) व्याकरणे ……..वचनानि सन्ति । (व्याकरण में ……. वचन होते हैं।)

(१०,९, ३, ५)  (10,9, 3, 5)

उत्तरम्: ३  (3)

(ङ) गगने ……… ग्रहाः सन्ति । (आकाश में ……. ग्रह होते हैं।)

(८, ७, ९, १०)  (8, 7, 9, 10)

उत्तरम्: ८  (8)

३. उदाहरणानुसारं सङ्ख्यां सङ्ख्यापदं च लिखन्तु ।

यथा – भवतः परिवारे कति जनाः सन्ति?  ५,  (पञ्च) ।

(आपके परिवार में कितने लोग हैं?)  5

(क) कति दिशः सन्ति? …………, (……..) । 

(कितनी दिशाएँ हैं?)

उत्तरम्: ८, अष्ट

(ख) सप्ताहे कति वासराः भवन्ति ? …………, (……..) ।

(सप्ताह में कितने दिन होते हैं?)

उत्तरम्: ७, सप्त

(ग) वर्षे कति मासाः भवन्ति ? …………, (……..) ।

(वर्ष में कितने महीने होते हैं?)

उत्तरम्: १२, द्वादश

(घ) भवतः कति दन्ताः सन्ति? …………, (……..) ।

(आपके कितने दांत हैं?)

उत्तरम्: ३२ द्वात्रिंशत्

(ङ) स्वराः कति भवन्ति ? …………, (……..) ।

(स्वर कितने होते हैं?)

उत्तरम्: ७, सप्त ।

४. अधः प्रदत्तेन पदेन सह सङ्ख्यां योजयन्तु ।

उत्तरम्:

५. उपस्थितिपत्रं पश्यन्तु । संख्यां वदन्तु लिखन्तु च ।

(क) गणेशस्य उपस्थितिसंख्या का ? (गणेश की उपस्थिति संख्या क्या है?)

उत्तरम्:  एकम्

(ख) सुभद्रायाः उपस्थितिसंख्या का ? (सुभद्रा की उपस्थिति संख्या क्या है?)

उत्तरम्:  नव

(ग) स्वयंप्रभायाः उपस्थितिसंख्या का ? (स्वयंप्रभा की उपस्थिति संख्या क्या है?)

उत्तरम्:  दश

(घ) जगन्नाथस्य उपस्थितिसंख्या का ? (जगन्नाथ की उपस्थिति संख्या क्या है?)

उत्तरम्:  त्रीणि

(ङ) गणेशस्य उपस्थितिसंख्या का ? (गणेश की उपस्थिति संख्या क्या है?)

उत्तरम्:  एकम्

६. चित्रं पश्यन्तु, संख्याः वदन्तु द्वितीयचित्रे अङ्कैः च ताः संख्या: लिखन्तु ।

(चित्र देखें और दूसरी तस्वीर में अंकों के साथ संख्याओं को लिखें।)

उत्तरम्:

७. चित्रं पश्यन्तु, संख्याः वदन्तु द्वितीयचित्रे शब्दैः च ताः संख्याः लिखन्तु।

(चित्र देखें और दूसरी तस्वीर में शब्दों में संख्याओं को लिखें।)

उत्तरम्: