१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) राधिका कथं चलति स्म ? (राधिका कैसे चल रही थी?)
उत्तरम्: कूर्दमाना (कूदती हुई)
(ख) गृहे कति अतिथयः सन्ति ? (घर में कितने अतिथि हैं?)
उत्तरम्: पञ्च (पाँच)
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ? (किसे देखकर शावक भयभीत नहीं होते?)
उत्तरम्: राधिकां (राधिका को)
(घ) मार्जार्याः कति शावका: ? (बिल्ली के कितने बच्चे हैं?)
उत्तरम्: चत्वारः (चार)
(ङ) राधिका मार्जार्यै किं ददाति ? (राधिका बिल्ली को क्या देती है?)
उत्तरम्: क्षीरं (दूध)
(च) चित्रवर्णः कः अस्ति ? (चित्रवर्ण कौन है?)
उत्तरम्: शबल: (बिल्ली का एक बच्चा)
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(पाठ के आधार पर निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखें.)
(क) मार्जारीशावकानां नामानि कानि ? (बिल्ली के बच्चों के नाम क्या हैं?)
उत्तरम्:
मार्जारीशावकानां नामानि सन्ति – तन्वी, मृद्वी, शबलः, भीमः च इति ।
(बिल्ली के बच्चों के नाम तन्वी, मृद्वी, शबल, भीम हैं)
(ख) राधिका मार्जारीशावकान् किं पाठयति ? (राधिका बिल्ली के बच्चों को क्या सिखाती है?)
उत्तरम्:
राधिका मार्जारीशावकान् – ‘अतिथिदेवो भव’ पाठयति ।
(राधिका बिल्ली के बच्चों को “अतिथि देवो भव” सिखाती है)
(ग) विशिष्टाः अतिथयः के? (विशिष्ट अतिथि कौन हैं?)
उत्तरम्:
मार्जारी चत्वारः शावका: च विशिष्टाः अतिथयः सन्ति ।
(बिल्ली और उसके चार बच्चे विशिष्ट अतिथि हैं)
(घ) पितामही राधिकां किं वदति ? (दादा राधिका से क्या कहते हैं?)
उत्तरम्:
पितामही राधिकां वदति – “ राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । ”
(दादा राधिका से कहते हैं, “राधिके! अतिथि कब आएंगे, यह पता नहीं।”)
(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ? (बिल्ली राधिका के पीछे कब आती है?)
उत्तरम्:
यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति ।
(जब राधिका बच्चों के पास जाती है, तो बिल्ली धीरे-धीरे पीछे से आती है)
(च) मार्जार्या: शावकाः कीदृशाः सन्ति ? (बिल्ली के बच्चे कैसे हैं?)
उत्तरम्:
तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः सन्ति ।
(तन्वी आकृति से सुंदर, मृद्वी स्पर्श से अत्यंत कोमल, शबल चित्रवर्ण और भीम किंचित स्थूल हैं)
३. अधोलिखितानां वाक्यानां प्रश्न-सूचक- वाक्यानि लिखन्तु ।
(निम्नलिखित वाक्यों के प्रश्न-सूचक वाक्य लिखें.)
यथा – लेखनी अत्र अस्ति ।
लेखनी कुत्र अस्ति ?
(क) वृक्षः तत्र अस्ति । (वृक्ष वहाँ है।)
उत्तरम्: वृक्षः कुत्र अस्ति?
(ख) देवालयः अन्यत्र अस्ति । (देवालय कहीं और है।)
उत्तरम्: देवालयः कुत्र अस्ति?
(ग) वायुः सर्वत्र अस्ति । (वायु सर्वत्र है।)
उत्तरम्: वायुः कुत्र अस्ति?
(घ) बालकाः एकत्र तिष्ठन्ति । (बालक एकत्र खड़े हैं।)
उत्तरम्: बालकाः कुत्र तिष्ठन्ति?
(ङ) माता अत्र अस्ति । (माता यहाँ है।)
उत्तरम्: माता कुत्र अस्ति ?
४. उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्टवा लिखन्तु ।
यथा – उत्पीठिकायां (बेंच) पुस्तकम् अस्ति ।
उत्पीठिकायां (बेंच) घटी नास्ति ।
(पुस्तकम्, घटी, लेखनी, चषक:, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुक:)
उत्तरम्:
५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।
यथा – मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
सेवकः कुत्र अस्ति ? सेवक: तत्र अस्ति ।
उत्तरम्-
अत्र-
(1) छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति । (छात्र कहाँ है? — छात्र यहाँ है।)
(2) काकः कुत्र अस्ति? काकः अत्र अस्ति । (कौआ कहाँ है? — कौआ यहाँ है।)
(3) दीपक: कुत्र अस्ति ? दीपकः अत्र अस्ति । (दीपक कहाँ है? — दीपक यहाँ है।)
(4) घटः कुत्र अस्ति ? घटः अत्र अस्ति । (घड़ा कहाँ है? — घड़ा यहाँ है।)
(5) सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति । (मिश्री का टुकड़ा कहाँ है? — मिश्री का टुकड़ा यहाँ है।)
(6) शिक्षकः कुत्र अस्ति ? शिक्षकः अत्र अस्ति । (शिक्षक कहाँ है? — शिक्षक यहाँ है।)
(7) बालिका कुत्र अस्ति ? बालिका अत्र अस्ति । (बच्ची कहाँ है? — बच्ची यहाँ है।)
(8) लेखनी कुत्र अस्ति ? लेखनी अत्र अस्ति । (पेन कहाँ है? — पेन यहाँ है।)
(9) माला कुत्र अस्ति ? माला अत्र अस्ति । (माला कहाँ है? — माला यहाँ है।)
तत्र-
(1) विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति । (विद्यालय कहाँ है? — विद्यालय वहाँ है।)
(2) गायक : कुत्र अस्ति ? गायकः तत्र अस्ति । (गायक कहाँ है? — गायक वहाँ है।)
(3) घटी कुत्र अस्ति ? घटी तत्र अस्ति । (घड़ी कहाँ है? — घड़ी वहाँ है।)
(4) फलम् कुत्र अस्ति ? फलम् तत्र अस्ति । (फल कहाँ है? — फल वहाँ है।)
(5) गृहम् कुत्र अस्ति ? गृहम् तत्र अस्ति । (घर कहाँ है? — घर वहाँ है।)
(6) वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति । (बग़ीचा कहाँ है? — बग़ीचा वहाँ है।)
(7) हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति । (हिरण कहाँ है? — हिरण वहाँ है।)
(8) अजः कुत्र अस्ति ? अजः तत्र अस्ति । (बकरी का बच्चा कहाँ है? — बकरी का बच्चा वहाँ है।)
(9) मूषकः कुत्र अस्ति ? मूषकः तत्र अस्ति । (चूहा कहाँ है? — चूहा वहाँ है।)
सर्वत्र-
(1) प्रकाशः कुत्र अस्ति ? प्रकाश: सर्वत्र अस्ति । (प्रकाश कहाँ है? — प्रकाश हर जगह है।)
(2) परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति । (परमेश्वर कहाँ है? — परमेश्वर हर जगह है।)
(3) ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति । (ज्ञान कहाँ है? — ज्ञान हर जगह है।)
(4) आकाशः कुत्र अस्ति? आकाशः सर्वत्र अस्ति । (आकाश कहाँ है? — आकाश हर जगह है।)
(5) अणवः कुत्र अस्ति ? अणवः सर्वत्र अस्ति । (परमाणु कहाँ हैं? — परमाणु हर जगह हैं।)
(6) प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति । (प्रकृति कहाँ है? — प्रकृति हर जगह है।)
(7) पुष्पाणि कुत्र अस्ति ? पुष्पाणि सर्वत्र अस्ति । (फूल कहाँ हैं? — फूल हर जगह हैं।)
(8) वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति । (हवा कहाँ है? — हवा हर जगह है।)
(9) प्रेम कुत्र अस्ति ? प्रेम सर्वत्र अस्ति । (प्रेम कहाँ है? — प्रेम हर जगह है।)
एकत्र –
(1) बालकः कुत्र अस्ति ? बालक: एकत्र अस्ति । (बालक कहाँ है? — बालक एक जगह है।)
(2) मयूरः कुत्र अस्ति ? मयूर : एकत्र अस्ति । (मोर कहाँ है? — मोर एक जगह है।)
(3) मित्रम् कुत्र अस्ति ? मित्रम् एकत्र अस्ति । (मित्र कहाँ है? — मित्र एक जगह है।)
(4) पुत्रः कुत्र अस्ति ? पुत्रः एकत्र अस्ति । (पुत्र कहाँ है? — पुत्र एक जगह है।)
(5) महिला कुत्र अस्ति ? महिला एकत्र अस्ति । (महिला कहाँ है? — महिला एक जगह है।)
(6) सेविका कुत्र अस्ति ? सेविका एकत्र अस्ति । (नौकरानी कहाँ है? — नौकरानी एक जगह है।)
(7) चटका कुत्र अस्ति ? चटका एकत्र अस्ति । (चिड़िया कहाँ है? — चिड़िया एक जगह है।)
(8) दोला कुत्र अस्ति ? दोला एकत्र अस्ति । (झूला कहाँ है? — झूला एक जगह है।)
६. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।
भोजनशाला में क्या क्या है? इसे पाँच वाक्यों में लिखें
यथा- भोजनशालायां पाचकः अस्ति । (भोजनशाला में पकाने वाला है।
सूचकपदानि पाचकः, पात्रम्, तण्डुलाः शाकानि, अग्निः, जलम्
(सूचक शब्द: पकाने वाला, बर्तन, चावल, सब्जियाँ, आग, पानी)
७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ?
(निम्नलिखित वाक्यों से अव्यय शब्द निकालकर लिखें.)
(क) अमितः गृहात् बहिः गच्छति । …… (अमित घर से बाहर जाता है।)
उत्तरम्: बहि: (बाहर)
(ख) एक वानरः वृक्षस्य उपरि तिष्ठति । ….. (एक बन्दर पेड़ के ऊपर खड़ा है।)
उत्तरम्: उपरि (ऊपर)
(ग) सः फलानि अधः क्षिपति । ….. (वह फल नीचे फेंकता है।)
उत्तरम्: अधः (नीचे)
(घ) तत्र एक: बिडालः अस्ति । ….. (वहाँ एक बिल्ली है।)
उत्तरम्: तत्र (वहाँ)
(ङ) बिडाल : गृहस्य अन्तः प्रविशति । ….. (बिल्ली घर के अंदर घुसती है।)
उत्तरम्: अन्तः (अंदर)
८. उदाहरणानुसार कः कुत्र अस्ति ? कुत्र नास्ति ? इति लिखन्तु ।
(उदाहरण के अनुसार कौन कहाँ है? कहाँ नहीं है? लिखें.)
उत्तरम्:
(1) मत्स्यः समुद्रे अस्ति । मत्स्यः वृक्षे नास्ति । (मछली समुद्र में है। मछली पेड़ पर नहीं है।)
(2) मधुरता लड्डुके अस्ति । लड्डुके कषाय नास्ति । (लड्डू में मिठास है। लड्डू में कड़वापन नहीं है।)
(3) उष्णता सूर्ये अस्ति । चन्द्रे नास्ति । (सूर्य में गर्मी है। चंद्रमा में नहीं है।)
(4) वानरः वृक्षे अस्ति । नद्याम् नास्ति । (बन्दर पेड़ पर है। नदी में नहीं है।)
(5) नौका जले अस्ति । पर्वते नास्ति । (नाव पानी में है। पर्वत पर नहीं है।)
(6) अज्ञानम् पण्डिते नास्ति । मूर्खे अस्ति । (विद्वान में अज्ञानता नहीं है। मूर्ख में है।)
(7) चन्द्रः पूर्णिमायाम् अस्ति। अमावस्यायाम् नास्ति । (पूर्णिमा को चंद्रमा है। अमावस्या को नहीं है।)
(8) अवकाश: रविवासरे अस्ति। सोमवासरें नास्ति । (रविवार को अवकाश है। सोमवार को नहीं है।)
Chapter 1: Artificial Intelligence – Basics and Project CycleChapter 2: Data and Problem ScopingChapter 3…
UNIT–1: Introduction to AI Project Cycle & AI EthicsCHAPTER 1- Artificial Intelligence: Basics and Project…
A complete teacher-made guide explaining the KVS Silchar Region question paper blueprint for Session Ending…
Let us discuss Page No. 213 I. Match the words in Column 1 with their…
Let us discuss Page No. 201 I. Complete the summary with an exact word from…
Let us discuss Page No. 187 I. Complete the table given below. An example has…