Categories: Uncategorized

संस्कृत Solutions Class 6 Chapter 8 Sanskrit Deepakam

बुद्धि: सर्वार्थसाधिका

वयम् अभ्यासं कुर्मः

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(पाठ के आधार पर प्रश्नों के उत्तर एक शब्द में लिखें:)

(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ?

(सरोवर के किनारे, मुलायम ज़मीन के बिलों में कौन रहते हैं?)

उत्तरम्:  शशका: (खरगोश)

(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?

(किसके घूमने से खरगोश घायल और मारे जाते हैं?)

उत्तरम्:  गजानां (हाथी)

(ग) शशकराजः कस्य समीपं गच्छति?

(खरगोशों का राजा किसके पास जाता है?)

उत्तरम्:  गजराजस्य (हाथी का राजा)

(घ) के स्वमतं प्रकाशयन्ति ?

(अपनी राय कौन व्यक्त करते हैं?)

उत्तरम्:  शशका: (खरगोश)

(ङ) कः चन्द्रं नमति ?

(कौन चाँद को नमस्कार करता है?)

उत्तरम्:  गजराजः (हाथी का राजा)

(च) के सुखेन तिष्ठन्ति ?

(कौन आराम से रहते हैं?)

उत्तरम्:  शशका: (खरगोश)

२. पूर्णवाक्येन उत्तराणि लिखन्तु । (पूर्ण वाक्य में उत्तर दें:)

(क) चन्द्रः कदा प्रसन्नः भवति ? (चाँद कब खुश होता है?)

उत्तरम्:

यदा शशका: जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति । (जब खरगोश जीवित रहते हैं, तब ही चाँद खुश होता है।)

(ख) सायङ्काले केषां सभा भवति ? (शाम को किसकी सभा होती है?)

उत्तरम्:

सायङ्काले शशकानां सभा भवति । (शाम को खरगोशों की सभा होती है।)

(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ? (खरगोश किस उद्देश्य से उपाय सोचते हैं?)

उत्तरम्:

शशकाः स्वरक्षार्थम् उपायं चिन्तयन्ति । (खरगोश अपनी सुरक्षा के लिए उपाय सोचते हैं।)

(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ? (चाँद किस नाम से प्रसिद्ध है?)

उत्तरम्:

चन्द्रः ‘शशाङ्कः’ इति नाम्ना प्रसिद्धः अस्ति । (चाँद “शशाङ्क” नाम से प्रसिद्ध है।)

(ङ) “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलाव:” इति कः कथयति ?

(“हाँ, चाँद को देखने के लिए हम अभी सरोवर की ओर चलें।” यह कौन कहता है?)

उत्तरम्:

“आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एवं सरोवरं प्रति चलावः । ” इति शशकः कथयति ।

(“हाँ, चाँद को देखने के लिए हम अभी सरोवर की ओर चलें।” यह बात खरगोश कहता है।)

३. पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु ।

(पाठ के आधार पर पट्टिका से क्रियाएँ चुनकर वाक्य पूर्ण करें:)

(क) किं चन्द्रः सरोवरे ………….. । (चाँद सरोवर में क्या कर रहा है?)

उत्तरम्:  तिष्ठति (तैर रहा है।)

(ख) सर्वे शशका: उपाय ……….. । (सभी खरगोश क्या उपाय सोचते हैं?)

उत्तरम्:  चिन्तयन्ति (सोचते हैं।)

(ग) सायंकाले शशकानां सभा ……… । (शाम को खरगोशों की सभा क्या होती है?)

उत्तरम्:  भवति (होती है।)

(घ) शशकाः सरोवरस्य तीरे ……… । (खरगोश सरोवर के किनारे क्या करते हैं?)

उत्तरम्:  निवसन्ति (रहते हैं।)

(ङ) सः गजराजं ………. । (वह गजराज से क्या कहता है?)

उत्तरम्:  कथयति (बात करता है।)

४. उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु ।

(उदाहरण अनुसार निम्नलिखित शब्दों के वचन और पुरुष लिखें:)

पदम्पुरुषःवचनम्
यथा – चिन्तयतिप्रथमपुरुषःबहुवचनम्
तिष्ठन्ति…………………………
जीवन्ति…………………………
नमति…………………………
कथयति…………………………
गच्छति…………………………

उत्तरम्:

पदम्पुरुषःवचनम्
यथा – चिन्तयतिप्रथमपुरुषःबहुवचनम्
तिष्ठन्तिप्रथमपुरुषःबहुवचनम्
जीवन्तिप्रथमपुरुषःबहुवचनम्
नमतिप्रथमपुरुषःएकवचनम्
कथयतिप्रथमपुरुषःएकवचनम्
गच्छतिप्रथमपुरुषःएकवचनम्

५. उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानान पूरयन्तु।

धातुःएकवचनम्द्विवचनम्बहुवचनम्
यथा- गम्गच्छतिगच्छतःगच्छन्ति
कथ्कथयति….
स्थातिष्ठन्ति
कृकरोमिकुर्वः
जीव्जीवन्ति
चल्चलाव:

उत्तरम्:

धातुःएकवचनम्द्विवचनम्बहुवचनम्
यथा- गम्गच्छतिगच्छतःगच्छन्ति
कथ्कथयतिकथयतःकथयन्ति
स्थातिष्ठतितिष्ठतःतिष्ठन्ति
कृकरोमिकुर्वःकुर्मः
जीव्जीवतिजीवतःजीवन्ति
चल्चलामिचलाव:चलामः

६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु ।

उत्तरम्:

(क) एतत् चित्रम् उपवनस्य अस्ति। (यह चित्र उपवन का है।)
(ख) एष: वृक्ष: सेवफलस्य अस्ति । (यह पेड़ सेब का है।)
(ग) वृक्षस्य अधः सेवफलानि सन्ति । (पेड़ के नीचे सेब हैं।)
(घ) सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति । (सेब खाकर बच्चे प्रसन्न हो जाते हैं।)
(ङ) सेवफलस्य वर्णः रक्तः अस्ति । (सेब का रंग लाल होता है।)

७. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु ।

उत्तरम्:

(क) गजः           हस्ती (हाथी)
(ख) पदम्         चरण: (पैर/चरण)
(ग) चन्द्रः          शशाङ्क: (चाँद)
(घ) सरोवर:      जलाशय: (तालाब/झील)
(ङ) प्रजा         जनता (जनता)

a2zly.com

Recent Posts

Artificial Intelligence – Class 8 (CBSE 417) | Question–Answer Practice

Chapter 1: Artificial Intelligence – Basics and Project CycleChapter 2: Data and Problem ScopingChapter 3…

2 days ago

Artificial Intelligence – Class 8 NOTES (CBSE 417)

UNIT–1: Introduction to AI Project Cycle & AI EthicsCHAPTER 1- Artificial Intelligence: Basics and Project…

3 days ago

Blueprint / Design of Question Paper Pattern KVS Silchar Region 2025–26 – Ultimate NEP Exam Guide

A complete teacher-made guide explaining the KVS Silchar Region question paper blueprint for Session Ending…

3 days ago

English Poorvi Class 7 Rani Abbakka Question & Answers

Let us discuss Page No. 213 I. Match the words in Column 1 with their…

5 days ago

English Poorvi Class 7 My Dear Soldiers Question & Answers

Let us discuss Page No. 201 I. Complete the summary with an exact word from…

5 days ago

English Poorvi Class 7 A Homage to Our Brave Soldiers Question & Answers

Let us discuss Page No. 187 I. Complete the table given below. An example has…

5 days ago