१. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।
(पाठ्य के आधार पर निम्नलिखित प्रश्नों के एक शब्द में उत्तर दें:)
(क) भोजनान्ते पातुं योग्यं किम् ? (भोजन के बाद पीने योग्य क्या है?)
उत्तरम्: तक्रं (तक्र)
(ख) सर्वदेवानां वन्दनीयः कः ? (सभी देवताओं में वंदनीय कौन है?)
उत्तरम्: मृत्युञ्जयः (मृत्युञ्जय)
(ग) जयन्तः कस्य सुत: ? (जयंत किसका पुत्र है?)
उत्तरम्: इन्द्रस्य (इंद्र)
(घ) लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ? (लंका में किसका पूर्ण रूप मिला था?)
उत्तरम्: कुम्भकर्णः (कुंभकर्ण)
२. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु ।
(पाठ्य के आधार पर निम्नलिखित प्रश्नों के पूर्ण वाक्य में उत्तर दें )
(क) विष्णुपदं कथं प्रोक्तम् ? (विष्णुपद कैसे कहा गया है?)
उत्तरम्:
विष्णुपदं दुर्लभम् प्रोक्तम् । (विष्णुपद को दुर्लभ कहा गया है।)
(ख) कस्य आदिः अन्तः च ‘न’ अस्ति ? (किस शब्द का आदि और अंत ‘न’ है?)
उत्तरम्:
‘नयनम्’ अस्य पदस्य आदि: अन्तः च ‘न’ अस्ति। (‘नयन’ शब्द का आदि और अंत ‘न’ है।)
(ग) नरः काश्यां किम् इच्छति ? (काशी में मनुष्य क्या चाहता है?)
उत्तरम्:
नरः काश्यां मृत्युम् / मोक्षम् इच्छति । (मनुष्य काशी में मृत्यु/मोक्ष की इच्छा करता है।)
(घ) कुलालस्य गृहे अर्धं किम् अस्ति ? (कुम्हार के घर में आधा क्या है?)
उत्तरम्:
कुलालस्य गृहे अर्धं कुम्भं अस्ति । (कुम्हार के घर में आधा घड़ा होता है।)
४. उदाहरणानुसारं वाक्यानि लिखन्तु । (उदाहरण अनुसार वाक्य बनाएं:)
यथा – विद्यालयः छात्र: विद्यालयस्य छात्र: गच्छति ।
(क) द्विचक्रिका चक्रम् …………………. ………… भ्रमति ।
(ख) वृक्षः फलम् …………… ……….. खादति ।
(ग) छात्रा नाम ………… ………… पृच्छति।
(घ) रामः पुस्तकम् ……… ……….. आनयति ।
(ङ) मन्दिरम् शिखरं ………. …………. पश्यति ।
उत्तरम्:
(क) द्विचक्रिकायाः चक्रम् भ्रमति । (द्विचक्रिका का पहिया घूमता है।)
(ख) वृक्षस्य फलम् खादति । (वृक्ष का फल खाता है।)
(ग) छात्रायाः नाम पृच्छति । (छात्रा का नाम पूछता है।)
(घ) रामस्य पुस्तकम् आनयति । (राम की पुस्तक लाता है।)
(ङ) मन्दिरस्य शिखरं पश्यति । (मंदिर का शिखर देखता है।)
५. तालिकायां प्रदत्तानां शब्दानां षष्ठीविभक्तेः रूपाणि रिक्तस्थाने लिखन्तु ।
(दिए गए शब्दों को षष्ठी विभक्ति में लिखें:)
७. अधः श्रीरामस्य कुटुम्बस्य रेखाचित्रम् अस्ति । चित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि रचयन्तु ।
(चित्र देखकर श्रीराम के परिवार के वाक्य बनाएं)
उत्तरम्:
(i) रामस्य पिता दशरथः । दशरथस्य पुत्रः रामः ।
(राम का पिता दशरथ है। दशरथ का पुत्र राम है।)
(ii) रामस्य माता कौशल्या । कौशल्यायाः पुत्रः रामः ।
(राम की माता कौशल्या है। कौशल्या का पुत्र राम है।)
(iii) रामस्य श्वसुरः जनकः । जनकस्य जमाता रामः ।
(राम का ससुर जनक है। जनक का जमाई राम है।)
(iv) रामस्य पत्नी सीता । सीतायाः पतिः रामः ।
(राम की पत्नी सीता है। सीता का पति राम है।)
(v) रामस्य श्वश्रूः सुनयना । सुनयनायाः जमाता रामः ।
(राम की सास सुनयना है। सुनयना का जमाई राम है।)
(vi) रामस्य अनुजः लक्ष्मणः । लक्ष्मणस्य अग्रजः रामः ।
(राम का छोटा भाई लक्ष्मण है। लक्ष्मण का बड़ा भाई राम है।)
(vii) रामस्य पुत्रः लवः । लवस्य पिता रामः ।
(राम का पुत्र लव है। लव का पिता राम है।)
सीता
(i) सीताया: श्वसुर : दशरथः । सीता दशरथस्य स्नुषा ।
(सीता का ससुर दशरथ है। सीता दशरथ की बहू है।)
(ii) सीताया: : श्वश्रूः कौशल्या । कौशल्याया: स्नुषा सीता ।
(सीता की सास कौशल्या है। कौशल्या की बहू सीता है।)
(iii) सीतायाः पिता जनकः । जनकस्य पुत्री सीता ।
(सीता का पिता जनक है। जनक की पुत्री सीता है।)
(iv) सीताया: पति रामः । रामस्य पत्नी सीता ।
(सीता का पति राम है। राम की पत्नी सीता है।)
(v) सीतायाः माता सुनयना । सुनयनायाः पुत्री सीता ।
(सीता की माता सुनयना है। सुनयना की पुत्री सीता है।)
(vi) सीतायाः देवर: लक्ष्मणः । लक्ष्मणस्य भ्रातृजाया सीता ।
(सीता का देवर लक्ष्मण है। लक्ष्मण की भाभी सीता है।)
(vii) सीताया: : पुत्रः लवः । लवस्य माता सीता ।
(सीता का पुत्र लव है। लव की माता सीता है।)
८. निम्नांकित – पुस्तकसूचि मध्ये कस्य उपरि किम् अस्ति इति लिखन्तु ।
यथा –
1. लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
2. भगवद्गीतायाः उपरि लीलावती अस्ति ।
उत्तरम्:
(i) लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति । (लीलावती के ऊपर पंचतंत्र है।)
(ii) भगवद्गीतायाः उपरि लीलावती अस्ति। (भगवद्गीता के ऊपर लीलावती है।)
(iii) रामायणस्य उपरि भगवद्गीता अस्ति । (रामायण के ऊपर भगवद्गीता है।)
(iv) हितोपदेशस्य उपरि रामायणम् अस्ति । (हितोपदेश के ऊपर रामायण है।)
(v) योगशास्त्रस्य उपरि हितोपदेशः अस्ति । (योगशास्त्र के ऊपर हितोपदेश है।)
(vi) रघुवंशस्य उपरि योगशास्त्रम् अस्ति । (रघुवंश के ऊपर योगशास्त्र है।)
(vii) मनुस्मृत्याः उपरि रघुवंशम् अस्ति । (मनुस्मृति के ऊपर रघुवंश है।)
(viii) अमरकोषस्य उपरि मनुस्मृतिः अस्ति । (अमरकोश के ऊपर मनुस्मृति है।)
(ix) अष्टाध्याय्याः उपरि अमरकोषः अस्ति । (अष्टाध्यायी के ऊपर अमरकोश है।)
(x) महाभारतस्य उपरि अष्टाध्यायी अस्ति | (महाभारत के ऊपर अष्टाध्यायी है।)
(ix) अर्थशास्त्रस्य उपरि महाभारतम् अस्ति । (अर्थशास्त्र के ऊपर महाभारत है।)
Chapter 1: Artificial Intelligence – Basics and Project CycleChapter 2: Data and Problem ScopingChapter 3…
UNIT–1: Introduction to AI Project Cycle & AI EthicsCHAPTER 1- Artificial Intelligence: Basics and Project…
A complete teacher-made guide explaining the KVS Silchar Region question paper blueprint for Session Ending…
Let us discuss Page No. 213 I. Match the words in Column 1 with their…
Let us discuss Page No. 201 I. Complete the summary with an exact word from…
Let us discuss Page No. 187 I. Complete the table given below. An example has…