संस्कृत Solutions Class 6 Chapter 9 Sanskrit Deepakam

यो जानाति सः पण्डितः

वयम् अभ्यासं कुर्मः

१. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।

(पाठ्य के आधार पर निम्नलिखित प्रश्नों के एक शब्द में उत्तर दें:)

(क) भोजनान्ते पातुं योग्यं किम् ? (भोजन के बाद पीने योग्य क्या है?)

उत्तरम्: तक्रं (तक्र)

(ख) सर्वदेवानां वन्दनीयः कः ? (सभी देवताओं में वंदनीय कौन है?)

उत्तरम्: मृत्युञ्जयः (मृत्युञ्जय)

(ग) जयन्तः कस्य सुत: ? (जयंत किसका पुत्र है?)

उत्तरम्: इन्द्रस्य (इंद्र)

(घ) लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ? (लंका में किसका पूर्ण रूप मिला था?)

उत्तरम्: कुम्भकर्णः (कुंभकर्ण)

२. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु ।

(पाठ्य के आधार पर निम्नलिखित प्रश्नों के पूर्ण वाक्य में उत्तर दें )

(क) विष्णुपदं कथं प्रोक्तम् ? (विष्णुपद कैसे कहा गया है?)

उत्तरम्:

विष्णुपदं दुर्लभम् प्रोक्तम् । (विष्णुपद को दुर्लभ कहा गया है।)

(ख) कस्य आदिः अन्तः च ‘न’ अस्ति ? (किस शब्द का आदि और अंत ‘न’ है?)

उत्तरम्:

‘नयनम्’ अस्य पदस्य आदि: अन्तः च ‘न’ अस्ति। (‘नयन’ शब्द का आदि और अंत ‘न’ है।)

(ग) नरः काश्यां किम् इच्छति ? (काशी में मनुष्य क्या चाहता है?)

उत्तरम्: 

नरः काश्यां मृत्युम् / मोक्षम् इच्छति । (मनुष्य काशी में मृत्यु/मोक्ष की इच्छा करता है।)

(घ) कुलालस्य गृहे अर्धं किम् अस्ति ? (कुम्हार के घर में आधा क्या है?)

उत्तरम्:

कुलालस्य गृहे अर्धं कुम्भं अस्ति । (कुम्हार के घर में आधा घड़ा होता है।)

४. उदाहरणानुसारं वाक्यानि लिखन्तु । (उदाहरण अनुसार वाक्य बनाएं:)

यथा – विद्यालयः छात्र: विद्यालयस्य छात्र: गच्छति ।

(क) द्विचक्रिका चक्रम् …………………. ………… भ्रमति ।
(ख) वृक्षः फलम् …………… ……….. खादति ।
(ग) छात्रा नाम ………… ………… पृच्छति।
(घ) रामः पुस्तकम् ……… ……….. आनयति ।
(ङ) मन्दिरम् शिखरं ………. …………. पश्यति ।

उत्तरम्:

(क)  द्विचक्रिकायाः चक्रम्  भ्रमति । (द्विचक्रिका का पहिया घूमता है।)

(ख)  वृक्षस्य फलम्  खादति । (वृक्ष का फल खाता है।)

(ग)  छात्रायाः नाम  पृच्छति । (छात्रा का नाम पूछता है।)

(घ)  रामस्य पुस्तकम्  आनयति । (राम की पुस्तक लाता है।)

(ङ)  मन्दिरस्य शिखरं  पश्यति । (मंदिर का शिखर देखता है।)

५. तालिकायां प्रदत्तानां शब्दानां षष्ठीविभक्तेः रूपाणि रिक्तस्थाने लिखन्तु ।

(दिए गए शब्दों को षष्ठी विभक्ति में लिखें:)

७. अधः श्रीरामस्य कुटुम्बस्य रेखाचित्रम् अस्ति । चित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि रचयन्तु ।

(चित्र देखकर श्रीराम के परिवार के वाक्य बनाएं)

उत्तरम्:

(i) रामस्य पिता दशरथः । दशरथस्य पुत्रः रामः ।

(राम का पिता दशरथ है। दशरथ का पुत्र राम है।)

(ii) रामस्य माता कौशल्या । कौशल्यायाः पुत्रः रामः ।

(राम की माता कौशल्या है। कौशल्या का पुत्र राम है।)

(iii) रामस्य श्वसुरः जनकः । जनकस्य जमाता रामः ।

(राम का ससुर जनक है। जनक का जमाई राम है।)

(iv) रामस्य पत्नी सीता । सीतायाः पतिः रामः ।

(राम की पत्नी सीता है। सीता का पति राम है।)

(v) रामस्य श्वश्रूः सुनयना । सुनयनायाः जमाता रामः ।

(राम की सास सुनयना है। सुनयना का जमाई राम है।)

(vi) रामस्य अनुजः लक्ष्मणः । लक्ष्मणस्य अग्रजः रामः ।

(राम का छोटा भाई लक्ष्मण है। लक्ष्मण का बड़ा भाई राम है।)

(vii) रामस्य पुत्रः लवः । लवस्य पिता रामः ।

(राम का पुत्र लव है। लव का पिता राम है।)

सीता 

(i) सीताया: श्वसुर : दशरथः । सीता दशरथस्य स्नुषा ।

(सीता का ससुर दशरथ है। सीता दशरथ की बहू है।)

(ii) सीताया: : श्वश्रूः कौशल्या । कौशल्याया: स्नुषा सीता ।

(सीता की सास कौशल्या है। कौशल्या की बहू सीता है।)

(iii) सीतायाः पिता जनकः । जनकस्य पुत्री सीता ।

(सीता का पिता जनक है। जनक की पुत्री सीता है।)

(iv) सीताया: पति रामः । रामस्य पत्नी सीता ।

(सीता का पति राम है। राम की पत्नी सीता है।)

(v) सीतायाः माता सुनयना । सुनयनायाः पुत्री सीता ।

(सीता की माता सुनयना है। सुनयना की पुत्री सीता है।)

(vi) सीतायाः देवर: लक्ष्मणः । लक्ष्मणस्य भ्रातृजाया सीता ।

(सीता का देवर लक्ष्मण है। लक्ष्मण की भाभी सीता है।)

(vii) सीताया: : पुत्रः लवः । लवस्य माता सीता ।

(सीता का पुत्र लव है। लव की माता सीता है।)

८. निम्नांकित – पुस्तकसूचि मध्ये कस्य उपरि किम् अस्ति इति लिखन्तु ।

यथा –

1. लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
2. भगवद्गीतायाः उपरि लीलावती अस्ति ।

उत्तरम्:

(i) लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति । (लीलावती के ऊपर पंचतंत्र है।)

(ii) भगवद्गीतायाः उपरि लीलावती अस्ति। (भगवद्गीता के ऊपर लीलावती है।)

(iii) रामायणस्य उपरि भगवद्गीता अस्ति । (रामायण के ऊपर भगवद्गीता है।)

(iv) हितोपदेशस्य उपरि रामायणम् अस्ति । (हितोपदेश के ऊपर रामायण है।)

(v) योगशास्त्रस्य उपरि हितोपदेशः अस्ति । (योगशास्त्र के ऊपर हितोपदेश है।)

(vi) रघुवंशस्य उपरि योगशास्त्रम् अस्ति । (रघुवंश के ऊपर योगशास्त्र है।)

(vii) मनुस्मृत्याः उपरि रघुवंशम् अस्ति । (मनुस्मृति के ऊपर रघुवंश है।)

(viii) अमरकोषस्य उपरि मनुस्मृतिः अस्ति । (अमरकोश के ऊपर मनुस्मृति है।)

(ix) अष्टाध्याय्याः उपरि अमरकोषः अस्ति । (अष्टाध्यायी के ऊपर अमरकोश है।)

(x) महाभारतस्य उपरि अष्टाध्यायी अस्ति | (महाभारत के ऊपर अष्टाध्यायी है।)

(ix) अर्थशास्त्रस्य उपरि महाभारतम् अस्ति । (अर्थशास्त्र के ऊपर महाभारत है।)