संस्कृत Solutions Class 6 Chapter 7 Sanskrit Deepakam

अतिथिदेवो भव

वयम् अभ्यासं कुर्मः

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) राधिका कथं चलति स्म ? (राधिका कैसे चल रही थी?)

उत्तरम्:  कूर्दमाना (कूदती हुई)

(ख) गृहे कति अतिथयः सन्ति ? (घर में कितने अतिथि हैं?)

उत्तरम्:  पञ्च (पाँच)

(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ? (किसे देखकर शावक भयभीत नहीं होते?)

उत्तरम्:  राधिकां (राधिका को)

(घ) मार्जार्याः कति शावका: ? (बिल्ली के कितने बच्चे हैं?)

उत्तरम्:  चत्वारः (चार)

(ङ) राधिका मार्जार्यै किं ददाति ? (राधिका बिल्ली को क्या देती है?)

उत्तरम्: क्षीरं (दूध)

(च) चित्रवर्णः कः अस्ति ? (चित्रवर्ण कौन है?)

उत्तरम्: शबल: (बिल्ली का एक बच्चा)

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

(पाठ के आधार पर निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखें.)

(क) मार्जारीशावकानां नामानि कानि ? (बिल्ली के बच्चों के नाम क्या हैं?)

उत्तरम्:

मार्जारीशावकानां नामानि सन्ति – तन्वी, मृद्वी, शबलः, भीमः च इति ।

(बिल्ली के बच्चों के नाम तन्वी, मृद्वी, शबल, भीम हैं)

(ख) राधिका मार्जारीशावकान् किं पाठयति ? (राधिका बिल्ली के बच्चों को क्या सिखाती है?)

उत्तरम्:

राधिका मार्जारीशावकान् – ‘अतिथिदेवो भव’ पाठयति ।

(राधिका बिल्ली के बच्चों को “अतिथि देवो भव” सिखाती है)

(ग) विशिष्टाः अतिथयः के? (विशिष्ट अतिथि कौन हैं?)

उत्तरम्:

मार्जारी चत्वारः शावका: च विशिष्टाः अतिथयः सन्ति ।

(बिल्ली और उसके चार बच्चे विशिष्ट अतिथि हैं)

(घ) पितामही राधिकां किं वदति ? (दादा राधिका से क्या कहते हैं?)

उत्तरम्:

पितामही राधिकां वदति – “ राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । ”

(दादा राधिका से कहते हैं, “राधिके! अतिथि कब आएंगे, यह पता नहीं।”)

(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ? (बिल्ली राधिका के पीछे कब आती है?)

उत्तरम्:

यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति ।

(जब राधिका बच्चों के पास जाती है, तो बिल्ली धीरे-धीरे पीछे से आती है)

(च) मार्जार्या: शावकाः कीदृशाः सन्ति ? (बिल्ली के बच्चे कैसे हैं?)

उत्तरम्:

तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः सन्ति ।

(तन्वी आकृति से सुंदर, मृद्वी स्पर्श से अत्यंत कोमल, शबल चित्रवर्ण और भीम किंचित स्थूल हैं)

३. अधोलिखितानां वाक्यानां प्रश्न-सूचक- वाक्यानि लिखन्तु ।

(निम्नलिखित वाक्यों के प्रश्न-सूचक वाक्य लिखें.)

यथा – लेखनी अत्र अस्ति ।

लेखनी कुत्र अस्ति ?

(क) वृक्षः तत्र अस्ति । (वृक्ष वहाँ है।)

उत्तरम्: वृक्षः कुत्र अस्ति?

(ख) देवालयः अन्यत्र अस्ति । (देवालय कहीं और है।)

उत्तरम्: देवालयः कुत्र अस्ति?

(ग) वायुः सर्वत्र अस्ति । (वायु सर्वत्र है।)

उत्तरम्: वायुः कुत्र अस्ति?

(घ) बालकाः एकत्र तिष्ठन्ति । (बालक एकत्र खड़े हैं।)

उत्तरम्: बालकाः कुत्र तिष्ठन्ति?

(ङ) माता अत्र अस्ति । (माता यहाँ है।)

उत्तरम्: माता कुत्र अस्ति ?

४. उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्टवा लिखन्तु ।

यथा – उत्पीठिकायां  (बेंच) पुस्तकम् अस्ति ।

उत्पीठिकायां (बेंच) घटी नास्ति ।

(पुस्तकम्, घटी, लेखनी, चषक:, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुक:)

उत्तरम्:

  1. उत्पीठिकायां सङ्गणकम् अस्ति । (बेंच पर एक कंप्यूटर है)
  2. उत्पीठिकायां लेखनी नास्ति । (मंच पर कोई कलम नहीं है)
  3. उत्पीठिकायां कन्दुकम् अस्ति । (बेंच पर एक गेंद है)
  4. उत्पीठिकायां वृक्षः नास्ति । (मंच पर कोई पेड़ नहीं है)
  5. उत्पीठिकायां घटी नास्ति । (बेंच पर कोई बर्तन नहीं है)
  6. उत्पीठिकायां फलम् नास्ति । (बेंच पर कोई फल नहीं है)
  7. उत्पीठिकायां चषक: नास्ति । (बेंच पर कोई प्याला नहीं है)
  8. उत्पीठिकायां स्यूतः अस्ति । (बेंच पर एक सूट है)
  9. उत्पीठिकायां पुस्तकम् अस्ति । (मंच पर एक किताब है)

५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।

यथा – मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
सेवकः कुत्र अस्ति ? सेवक: तत्र अस्ति ।

उत्तरम्-

अत्र-

(1) छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति । (छात्र कहाँ है? — छात्र यहाँ है।)
(2) काकः कुत्र अस्ति? काकः अत्र अस्ति । (कौआ कहाँ है? — कौआ यहाँ है।)
(3) दीपक: कुत्र अस्ति ? दीपकः अत्र अस्ति । (दीपक कहाँ है? — दीपक यहाँ है।)
(4) घटः कुत्र अस्ति ? घटः अत्र अस्ति । (घड़ा कहाँ है? — घड़ा यहाँ है।)
(5) सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति । (मिश्री का टुकड़ा कहाँ है? — मिश्री का टुकड़ा यहाँ है।)
(6) शिक्षकः कुत्र अस्ति ? शिक्षकः अत्र अस्ति । (शिक्षक कहाँ है? — शिक्षक यहाँ है।)
(7) बालिका कुत्र अस्ति ? बालिका अत्र अस्ति । (बच्ची कहाँ है? — बच्ची यहाँ है।)
(8) लेखनी कुत्र अस्ति ? लेखनी अत्र अस्ति । (पेन कहाँ है? — पेन यहाँ है।)
(9) माला कुत्र अस्ति ? माला अत्र अस्ति । (माला कहाँ है? — माला यहाँ है।)

तत्र-

(1) विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति । (विद्यालय कहाँ है? — विद्यालय वहाँ है।)
(2) गायक : कुत्र अस्ति ? गायकः तत्र अस्ति । (गायक कहाँ है? — गायक वहाँ है।)
(3) घटी कुत्र अस्ति ? घटी तत्र अस्ति । (घड़ी कहाँ है? — घड़ी वहाँ है।)
(4) फलम् कुत्र अस्ति ? फलम् तत्र अस्ति । (फल कहाँ है? — फल वहाँ है।)
(5) गृहम् कुत्र अस्ति ? गृहम् तत्र अस्ति । (घर कहाँ है? — घर वहाँ है।)
(6) वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति । (बग़ीचा कहाँ है? — बग़ीचा वहाँ है।)
(7) हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति । (हिरण कहाँ है? — हिरण वहाँ है।)
(8) अजः कुत्र अस्ति ? अजः तत्र अस्ति । (बकरी का बच्चा कहाँ है? — बकरी का बच्चा वहाँ है।)
(9) मूषकः कुत्र अस्ति ? मूषकः तत्र अस्ति । (चूहा कहाँ है? — चूहा वहाँ है।)

सर्वत्र-

(1) प्रकाशः कुत्र अस्ति ? प्रकाश: सर्वत्र अस्ति । (प्रकाश कहाँ है? — प्रकाश हर जगह है।)
(2) परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति । (परमेश्वर कहाँ है? — परमेश्वर हर जगह है।)
(3) ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति । (ज्ञान कहाँ है? — ज्ञान हर जगह है।)
(4) आकाशः कुत्र अस्ति? आकाशः सर्वत्र अस्ति । (आकाश कहाँ है? — आकाश हर जगह है।)
(5) अणवः कुत्र अस्ति ? अणवः सर्वत्र अस्ति । (परमाणु कहाँ हैं? — परमाणु हर जगह हैं।)
(6) प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति । (प्रकृति कहाँ है? — प्रकृति हर जगह है।)
(7) पुष्पाणि कुत्र अस्ति ? पुष्पाणि सर्वत्र अस्ति । (फूल कहाँ हैं? — फूल हर जगह हैं।)
(8) वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति । (हवा कहाँ है? — हवा हर जगह है।)
(9) प्रेम कुत्र अस्ति ? प्रेम सर्वत्र अस्ति । (प्रेम कहाँ है? — प्रेम हर जगह है।)

एकत्र –

(1) बालकः कुत्र अस्ति ? बालक: एकत्र अस्ति । (बालक कहाँ है? — बालक एक जगह है।)
(2) मयूरः कुत्र अस्ति ? मयूर : एकत्र अस्ति । (मोर कहाँ है? — मोर एक जगह है।)
(3) मित्रम् कुत्र अस्ति ? मित्रम् एकत्र अस्ति । (मित्र कहाँ है? — मित्र एक जगह है।)
(4) पुत्रः कुत्र अस्ति ? पुत्रः एकत्र अस्ति । (पुत्र कहाँ है? — पुत्र एक जगह है।)
(5) महिला कुत्र अस्ति ? महिला एकत्र अस्ति । (महिला कहाँ है? — महिला एक जगह है।)
(6) सेविका कुत्र अस्ति ? सेविका एकत्र अस्ति । (नौकरानी कहाँ है? — नौकरानी एक जगह है।)
(7) चटका कुत्र अस्ति ? चटका एकत्र अस्ति । (चिड़िया कहाँ है? — चिड़िया एक जगह है।)
(8) दोला कुत्र अस्ति ? दोला एकत्र अस्ति । (झूला कहाँ है? — झूला एक जगह है।)

६. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।

भोजनशाला में क्या क्या है? इसे पाँच वाक्यों में लिखें

यथा- भोजनशालायां पाचकः अस्ति । (भोजनशाला में पकाने वाला है।

सूचकपदानि पाचकः, पात्रम्, तण्डुलाः शाकानि, अग्निः, जलम् 

(सूचक शब्द: पकाने वाला, बर्तन, चावल, सब्जियाँ, आग, पानी)

  1. भोजनशालायां पात्रम् अस्ति । (भोजनशाला में बर्तन है।)
  2. भोजनशालायां अग्निः अस्ति । (भोजनशाला में आग है।)
  3. भोजनशालायां जलम् अस्ति । (भोजनशाला में पानी है।)
  4. भोजनशालायां तण्डुलाः सन्ति । (भोजनशाला में चावल हैं।)
  5. भोजनशालायां शाकानि सन्ति । (भोजनशाला में सब्जियाँ हैं)

७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ?

(निम्नलिखित वाक्यों से अव्यय शब्द निकालकर लिखें.)

(क) अमितः गृहात् बहिः गच्छति । …… (अमित घर से बाहर जाता है।)

उत्तरम्:  बहि: (बाहर)

(ख) एक वानरः वृक्षस्य उपरि तिष्ठति । ….. (एक बन्दर पेड़ के ऊपर खड़ा है।)

उत्तरम्:  उपरि (ऊपर)

(ग) सः फलानि अधः क्षिपति । ….. (वह फल नीचे फेंकता है।)

उत्तरम्:  अधः (नीचे)

(घ) तत्र एक: बिडालः अस्ति । ….. (वहाँ एक बिल्ली है।)

उत्तरम्:  तत्र (वहाँ)

(ङ) बिडाल : गृहस्य अन्तः प्रविशति । ….. (बिल्ली घर के अंदर घुसती है।)

उत्तरम्:  अन्तः (अंदर)

८. उदाहरणानुसार कः कुत्र अस्ति ? कुत्र नास्ति ? इति लिखन्तु ।

(उदाहरण के अनुसार कौन कहाँ है? कहाँ नहीं है? लिखें.)

उत्तरम्:

(1) मत्स्यः समुद्रे अस्ति । मत्स्यः वृक्षे नास्ति । (मछली समुद्र में है। मछली पेड़ पर नहीं है।)

(2) मधुरता लड्डुके अस्ति । लड्डुके कषाय नास्ति । (लड्डू में मिठास है। लड्डू में कड़वापन नहीं है।)

(3) उष्णता सूर्ये अस्ति । चन्द्रे नास्ति । (सूर्य में गर्मी है। चंद्रमा में नहीं है।)

(4) वानरः वृक्षे अस्ति । नद्याम् नास्ति । (बन्दर पेड़ पर है। नदी में नहीं है।)

(5) नौका जले अस्ति । पर्वते नास्ति । (नाव पानी में है। पर्वत पर नहीं है।)

(6) अज्ञानम् पण्डिते नास्ति । मूर्खे अस्ति । (विद्वान में अज्ञानता नहीं है। मूर्ख में है।)

(7) चन्द्रः पूर्णिमायाम् अस्ति। अमावस्यायाम् नास्ति । (पूर्णिमा को चंद्रमा है। अमावस्या को नहीं है।)

(8) अवकाश: रविवासरे अस्ति। सोमवासरें नास्ति । (रविवार को अवकाश है। सोमवार को नहीं है।)